आरती संग्रह समस्त देव वंदना तथा श्लोक
- श्री गणेश वंदना
गजाननं भूतगणादिसेवितं,
कपित्थ जम्बू फलचारु भक्षणम्।
उमासुतं शोकविनाश कारकम्,
नमामि विघ्नेश्वरपादपकंजम्।।
- गौरी-शंकर वंदना
कर्पूरगौरं करुणावतारम्,
संसार सारं भुजगेन्द्रहारम्।
सदा वसन्तं हृदयारविन्दे,
भवं भवानीसहितं नमामि।।
- श्री लक्ष्मी नारायण वंदना
शान्ताकारं भुजगशयनं,
पद्मनाभं सुरेशं,
विश्वाधारं गगनसदृशं,
मेघवर्णम् शुभाङ्गम्।
लक्ष्मीकान्तम् कमलनयनं,
योगिभिध्यार्नगम्यम्,
वंदे विष्णुम् भवभयहरं,
सर्वलोकैकनाथम्।।
- श्री राम दरबार वंदना
नीलाम्बुजश्यामलकोमलाङ्गम्,
सीतासमारोपितवामभागम्।
पाणौ महासायकचारुचापं,
नमामि रामं रघुवंशनाथम्।।
- माँ शेरावाली वंदना
सर्वमङ्गलमाङ्गल्ये,
शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि,
नारायणि नमोऽस्तुते।।
- श्री रामानुजाचार्य वंदना
लक्ष्मीनाथसमारमभां नाथयामुन मध्यमाम्।
अस्मदाचार्यपार्यन्तां वंदे गुरुपरम्पराम्।।
- लक्ष्मी नरसिंह वंदना
श्रीमत्पयोनिधिनिकेतन चक्रपाणे,
भोगीन्द्रभोगमणिरञ्जितपुण्यमूर्ते।
योगीश शाश्वत शरण्य भवाब्धिपोत,
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।
- श्री राधे कृष्ण वंदना
वसुदेवसुतं देवं कंसचाणूरमर्दनम्।
देवकीपरमानन्दं कृष्णं वंदे जगद्गुरुम्।।
- गुरूदेव वंदना
गुरुर्ब्रह्मा गुरुर्विष्णु,
गुरुर्देवो महेश्वरः।
गुरुर्साक्षात् परब्रह्म,
तस्मै श्रीगुरवे नमः।।
- माता सरस्वती वंदना
या कुन्देन्दुतुषारहारधवला,
या शुभ्रवस्त्रावृता,
या वीणावरदण्डमण्डितकरा,
या श्वेतपद्मासना।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः,
सदा पूजिता,
सा मां पातु सरस्वति भगवती,
निःशेषजाड्यापहा।।
- श्री हनुमान वंदना
अतुलितबलधामं हेमशैलाभदेहं,
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्।
सकलगुणनिधानं वानराणामधीशं,
रघुपतिप्रियभक्तं वातात्मजं नमामि।।