आरती संग्रह अधरं मधुरं वदनं मधुरं मधुराष्टकम् भजन लिरिक्स
स्वर – जया किशोरी जी।
अधरं मधुरं वदनं मधुरं,
नयनं मधुरं हसितं मधुरं,
हृदयं मधुरं गमनं मधुरं,
मधुराधिपतेरखिलं मधुरं।।
वचनं मधुरं चरितं मधुरं,
वसनं मधुरं वलितं मधुरं,
चलितं मधुरं भ्रमितं मधुरं,
मधुराधिपतेरखिलं मधुरं।।
वेणुर्मधुरो रेणुर्मधुरः,
पाणिर्मधुरः पादौ मधुरौ,
नृत्यं मधुरं सख्यं मधुरं,
मधुराधिपतेरखिलं मधुरं।।
गीतं मधुरं पीतं मधुरं,
भुक्तं मधुरं सुप्तं मधुरं,
रूपं मधुरं तिलकं मधुरं,
मधुराधिपतेरखिलं मधुरं।।
करणं मधुरं तरणं मधुरं,
हरणं मधुरं स्मरणं मधुरं,
वमितं मधुरं शमितं मधुरं,
मधुराधिपतेरखिलं मधुरं।।
गुंजा मधुरा माला मधुरा,
यमुना मधुरा वीची मधुरा,
सलिलं मधुरं कमलं मधुरं,
मधुराधिपतेरखिलं मधुरं।।
गोपी मधुरा लीला मधुरा,
युक्तं मधुरं मुक्तं मधुरं,
दृष्टं मधुरं शिष्टं मधुरं,
मधुराधिपतेरखिलं मधुरं।।
गोपा मधुरा गावो मधुरा,
यष्टिर्मधुरा सृष्टिर्मधुरा,
दलितं मधुरं फलितं मधुरं,
मधुराधिपतेरखिलं मधुरं।।
अधरं मधुरं वदनं मधुरं,
नयनं मधुरं हसितं मधुरं,
हृदयं मधुरं गमनं मधुरं,
मधुराधिपतेरखिलं मधुरं।।
- आरती लेकर खड़ा हुआ दरबार तेरे भोले बाबा
- जय डमरूधर नयन विशाला काल भैरव चालीसा लिरिक्स
- श्री कोटड़ी श्याम चारभुजा चालीसा लिरिक्स,
- ओम जय जय जय गिरिराज आरती लिरिक्स
- ॐ जय तुलसी माता आरती हिंदी लिरिक्स